设为首页 - 加入收藏 佛教文化网(canghu.com.cn),专业的佛教文化传播网站!
当前位置:佛教文化网>佛教资讯> 正文

巴利《论事》所见说理方式探析——以补特伽罗论为例

时间:2023-10-05 来源:佛教文化网

摘 要:《论事》,是巴利语三藏七部论藏中的第五部,恰如其名所示,是一部以论事、说理为主要内容的著作。《论事》全书由23品、173章、238节构成,“补特伽罗论”位于第一品第一章,由于其中包含着“论母”,即其他章节都会用到的论法模型,故而对于逻辑研究而言,显得尤为重要。经对“补特伽罗论”全文考察发现,其中主要包含顺逆、逆顺两种论法以及大量应用实例,而这两种论法合在一起可构成一个完整闭合的论议结构。进而,每种论法中都包含着立宗和由正反两方面组成的辩因,而两种辩因合在一起则可构成一个完整的归谬论式。

关键词:Kathāvatthu;补特伽罗论;说理;顺逆说理;逆顺说理

 

前言

 

《论事》(Kathāvatthu),是巴利语三藏七部论藏中的第五部,恰如其书名所示,是一部以议事、说理、论辩或讨论问题为主要内容的著作,相传为佛典第三次结集时由长老目犍连帝须(Moggaliputta Tissa)组织完成,全书由23品、173章、238节构成,“补特伽罗论”(puggalakathā)位于其中第一大品中的第一章,不仅是所有议题中叙述最完整的一个,且由于“补特伽罗论”中包含着“论母”(mātikā),即其他章节都会用到的论议或说理的模式,故而对于逻辑研究而言,显得尤为重要。就文本而言,目前除现存有英国巴利圣典协会(Pali Text Society,简称PTS)[2]和缅甸僧团第六次结集[3]两个版本的巴利语原文外,另有PTS和日本《南传大藏经》等英日语译本[4]以及基于日文译出的元亨寺版汉译本等。在研究方面主要有日本学者佐藤密雄的《新訂増補論事附覚音註》[5]、复旦大学泰国留学生释阿难的博士论文《巴利<论事>中“阿罗汉观”研究》[6]、日本学者清水俊史The Doctrinal Canonization of the Kathāvatthu[7]、林隆嗣《『論事』の正典化―上座部大寺派における「声聞所説」と「仏所説」―》[8]、印度学者Karam Tej Sarao[9]等,其中佐藤是早期日译《南传大藏经•论事》的译者,而此著是在参照觉音尊者注释的基础上对《论事》文本展开的注释性研究和日译修订,释阿难论文旨在集中探讨《论事》中“阿罗汉观”的同时,对“补特伽罗论”中的逻辑论式也做了较为详细的探讨和分析。清水和林隆二位的论文是围绕《论事》佛典化过程展开的先后讨论,Karam Tej Sarao提供的则是一篇有关《论事》的介绍性文章。有鉴于《论事》文本是以问答方式展开的,叙事性较强,而前后段落乃至整个篇章之间也都存在着一定的结构性联系,故而本文由此将在以上先行研究基础上以“补特伽罗论”为例对《论事》中的说理方式做进一步的探讨。

第一、顺逆说理

顺逆说理,巴利语表述为“Anulomapaccanīkaṃ”,即先由正方提出立论,之后再由反方提出反论,由此展开的论说方式。《论事》“补特伽罗论”中一共设立了21个议题,总计238个分段,而每个议题一般由5个或以上的分段组成,下面我们首先考察1-5分段。

1. 正方提出立论

(立宗)①Puggalo upalabbhati saccikaṭṭhaparamatthenāti? (是否能说补特伽罗依赖真实义、最胜义获得?)② Āmantā.(是的。)③Yo saccikaṭṭho paramattho, tato so Puggalo upalabbhati saccikaṭṭhaparamatthenāti?(是否能说真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得?)④Na hevaṃ vattabbe.(不能这样说。)⑤Ājānāhi niggahaṃ.(你应承认堕负。)[10]

(正辩因)Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.(如果补特伽罗依赖真实义、最胜义获得,那么由此能说“为真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗依赖真实义、最胜义获得’,不能说‘为真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得。’”此是错误。)

(反辩因)No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.(进而,如果不能说“为真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得”,那么也不能说“补特伽罗依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗依赖真实义、最胜义获得’,不能说‘为真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得。’”此是错误。)

此段是由正方提出的立论,其过程包括三个部分,(一)是立宗,其中包含5个步骤,即①和③是两个不同的命题,②和④的“Āmantā”都表示对对方所说的接纳或承许,⑤是根据①和③之间的矛盾来要求对方承认堕负即立论的失败。(二)和(三)是针对所立宗提出的理由,其中(二)用的是“Hañci~~,micchā”(如果~~,(则)错误)句式,意思是说,如果符合某一条件,则会陷入错误,(三)用的“No ce~~,micchā”(如果不~~,(则)错误)句式则相反,意思是说,如果不符合某种条件,也会陷入错误。换言之,(二)和(三)合在一起恰好构成一个完整的归谬论证式。

2.反方提出反立论

(立宗)①Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?(是否能说补特伽罗不依赖真实义、最胜义获得?)②Āmantā.(是的。)③Yo saccikaṭṭho paramattho, tato so Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?(是否能说为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得?)④Na hevaṃ vattabbe.(不能这样说。)⑤Ājānāhi paṭikammaṃ.(你当承认反论。)

(正辩因)Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā. (如果补特伽罗不依赖真实义、最胜义获得,那么由此能说“为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗不依赖真实义、最胜义获得’,不能说‘为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得。’”此是错误。)

(反辩因)No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā. (进而,如果不能说“为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得”,那么也不能说“补特伽罗不依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗不依赖真实义、最胜义获得’,不能说‘为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得。’”此是错误。)

此段是反方针对正方所立宗和辩因提出的反立论,就论式本身而言,与正方立论过程没有不同,只是其中的谓词“upalabbhati”(获得)被替换成了相反意义的“nupalabbhati”(不获得),由此构成与前者相反的命题,意在令对方承认反命题的有效性。后续的正反辩因的情况也是一样,只是与立论方发生了位置置换。

3. 反立论的正辩因

(立宗)①Tvaṃ ce pana maññasi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’ti, ②tena tava tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ ③hevaṃ niggahetabbe. ④Atha taṃ niggaṇhāma. ⑤Suniggahito ca hosi.(如果你思考“能说‘补特伽罗不依赖真实义、最胜义获得’,不能说‘为真实义、最胜义的补特伽罗不依赖真实义、最胜义获得’”,那么由此,你的此立论得以确立,像这样,你应堕负。或者说,我折服你。你被善折服。)

(正辩因)Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena , tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.(如果补特伽罗不依赖真实义、最胜义获得,那么由此能说“为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗不依赖真实义、最胜义获得’,不能说‘为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得。’”此是错误。)

(反辩因)No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā.(进而,如果不能说“为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得”,那么由此也不能说“补特伽罗不依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗不依赖真实义、最胜义获得’,不能说‘为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得。’”此是你的错误。)

此段是由反方向正方发起的折服(paṭikamma),其立宗步骤为,①首先假定正方接受自己在之前所提出的反立论,②随后将反立论转换为正方的立论,③接着根据②判定正方为堕负。④最后得出“我折服你。你被善折服”的结论。此结论中实际包含了正反两方面的表达,前者“我折服你”是基于主观立场的表达,后者“你被善折服”则是基于客观立场的表达。进而,“善折服”的巴利语为“suniggahito”,也可以理解为“妥当”或“恰当”的折服,由此为接下去的反辩因设下了伏笔。辩因的论证模式与以上1、2几乎一样,即采取的也是正反归谬的形式,唯一不同的是在最后时以“idaṃ te micchā”(此是你的错误)结句,即强调了“你的”这一立场。

4. 反立论的反辩因

(立宗)①Ese ce dunniggahite hevamevaṃ tattha dakkha. ②Vattabbe kho – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthena,’’ no ca vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti.③No ca mayaṃ tayā(由你) tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā. ④Atha maṃ niggaṇhāsi. Dunniggahitā ca homa.(如果彼(立论)被恶折服,那么像这样,于此也应见到(你的同样被折服)。(即)能说“补特伽罗依赖真实义、最胜义获得”,不能说“为真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得”。由于你的彼立论,我(的立论)于此得以确立,像这样,(我)不应堕负。或者说,你折服我。我被恶折服。)

(正辩因)Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.(如果补特伽罗依赖真实义、最胜义获得,那么由此能说“为真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得。”你于此却说“能说‘补特伽罗依赖真实义、最胜义获得’,不能说‘为真实义、最胜义的补特伽罗依赖真实义、最胜义获得。’”此是错误。)

 

(反辩因)No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho , tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti . Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā.(如果不能说“为真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得”,那么由此也不能说“补特伽罗依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗依赖真实义、最胜义获得’,不能说‘为真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得。’”此是你的错误。)

 

此段是针对之前立论被否定情况的预设,其立宗也分为4个步骤,即①假定以上立论遭到对方反驳,由此可将其视为“恶折服”(Dunniggahitā),即不恰当的折服,理由是若如此,对方也会犯有同样的错误。②是指出错误的具体表现,即与以上1段中的③相同,是已被立论方否定的内容。③是进而指出如果这样的立论能够成立,那么反方的立论也同样可以成立,于是不存在堕负的情况。④是与以上3段中立宗④互换位置的情况。换言之,如果把3段的立宗看作是正辩因,那么4段则是针对3段立宗正辩因的反辩因,二者由此构成一个有关立宗的归谬论证式。

 

5. 反方提出结论

 

(立宗)Na hevaṃ niggahetabbe.(像这样,不应堕负。)

 

(正辩因)Tena hi yaṃ niggaṇhāsi – ‘‘Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena, no ca vattabbe – yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.(你根据“如果补特伽罗依赖真实义、最胜义获得,那么由此能说‘为真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得’,在此你却说‘能说“补特伽罗依赖真实义、最胜义获得”,不能说“为真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得”’”说折服我,此是错误。)

 

(反辩因)No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā.(进而,如果不能说“为真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得”,那么由此也不能说“补特伽罗依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗依赖真实义、最胜义获得’,不能说‘为真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得。’”此是你的错误。)

 

(结论)Tena hi ye kate niggahe se niggahe dukkaṭe. Sukate paṭikamme. Sukatā paṭipādanāti.(由此建立的折服,其是恶折服。反立论是善建立。解说是善建立。)

 

此段是反方基于前面一系列论述所给出的结论。具体步骤是,(一)首先,阐明反方并没有堕负的立场。(二)其次,通过正反两方面辩因指出立论方的折服是错误的,并由此指出错误在于立论一方。(三)最后,指出对方的折服是恶折服,即不恰当的折服,而反方的反立论是善建立,即恰当的建立,解说也是善解说,即恰当的解说。至此以反方获胜将论辩告一段落。

 

 

第二、逆顺说理

 

所谓逆顺说理,巴利语表述为“paccanīkānulomaṃ”,即先由反方提出反立论,之后再由正方提出正立论的说理方式。如上所示,“补特伽罗论”通过1-5段推出了一轮完整的顺逆说理,而接下去的6-10段,则展开了与1-5段相反的叙说,以下将沿着分段的顺序依次说明逆顺说理的展开方式。

 

6. 反方提出反立论

 

(立宗)①Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?(是否能说补特伽罗不依赖真实义、最胜义获得?)②Āmantā.(是的。)③Yo saccikaṭṭho paramattho, tato so Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?(是否能说为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得?)④Na hevaṃ vattabbe.(不能这样说。)⑤Ājānāhi niggahaṃ.(你应承认堕负。)

 

(正辩因)Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.(如果补特伽罗不依赖真实义、最胜义获得,那么由此能说“真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗不依赖真实义、最胜义获得’,不能说‘真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得。’”此是错误。)

 

(反辩因)No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.(进而,如果不能说“为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得”,那么也不能说“补特伽罗不依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗不依赖真实义、最胜义获得’,不能说‘为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得。’”此是错误。)

 

此段是以反方立论为出发点所展开的新一轮立论,就说理的次序而言,与上一轮中的1段是一致的,只是由于其中谓词“nupalabbhati”与前面的“upalabbhati”相反,由此构成一个反命题,而新一轮的论说得以由此展开。

 

7. 正方提出正立论

 

①Puggalo upalabbhati saccikaṭṭhaparamatthenāti?(是否能说补特伽罗依赖真实义、最胜义获得?)②Āmantā.(是的。)③Yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenāti?(是否能说为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得?)④Na hevaṃ vattabbe.(不能这样说。)⑤Ājānāhi paṭikammaṃ. (你应承认反立论。)

 

(正辩因)Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.(如果补特伽罗依赖真实义、最胜义获得,那么由此能说“真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗不依赖真实义、最胜义获得’,不能说‘真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得。’”此是错误。)

 

(反辩因)No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.(进而,如果不能说“为真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得”,那么也不能说“补特伽罗依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗依赖真实义、最胜义获得’,不能说‘为真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得。’”此是错误。)

 

此段是正方立论者针对反方立论者所提出反立论的正立论,立宗的次序和辩因的方式都与以上2段一致,只是在实际内容上实现了反转。

 

8. 正立论的正辩因

 

(立宗)Tvaṃ ce pana maññasi – ‘‘vattabbe kho – ‘puggalo upalabbhati

 

saccikaṭṭhaparamatthena’, no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti, tena tava tattha hetāya paṭiññāya hevaṃ paṭijānantaṃ hevaṃ niggahetabbe. Atha taṃ niggaṇhāma. Suniggahito ca hosi.(如果你认为“能说‘补特伽罗不依赖真实义、最胜义获得’,不能说‘为真实义、最胜义的补特伽罗不依赖真实义、最胜义获得’”,那么由此,你的立论得以确立,像这样,你当堕负。或者,我折服你。你被善折服。)

 

(正辩因)Hañci puggalo upalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.(如果补特伽罗不依赖真实义、最胜义获得,那么由此能说“真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗不依赖真实义、最胜义获得’,不能说‘真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得。’”此是错误。)

 

(反辩因)No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo upalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo upalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo upalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā.(进而,如果不能说“为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得”,那么也不能说“补特伽罗不依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗不依赖真实义、最胜义获得’,不能说‘为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得。’”此是你的错误。)

 

此段是正方在提出反立论基础上针对所立宗的正辩因,立宗的次序和辩因的方式与上节3段一致,其他则没有任何变化。

 

9. 对正立论的反辩因

 

Ese ce dunniggahite hevamevaṃ tattha dakkha. Vattabbe kho – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’’ no ca vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. No ca mayaṃ tayā tattha hetāya paṭiññāya hevaṃ paṭijānantā hevaṃ niggahetabbā. Atha maṃ niggaṇhāsi. Dunniggahitā ca homa.(如果彼(立论)被恶折服,那么像这样,于此也当见到(你的同样被折服)。(即)能说“补特伽罗依赖真实义、最胜义获得”,不能说“为真实义、最胜义的补特伽罗,其依赖真实义、最胜义获得”。由于你的此立论,我(的立论)于此得以确立,像这样,不应堕负。或者说,你折服我。我被恶折服。)

 

Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhatisaccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.(如果补特伽罗不依赖真实义、最胜义获得,那么由此能说“真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗不依赖真实义、最胜义获得’,不能说‘真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得。’”此是错误。)

 

No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vatare vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā.(进而,如果不能说“为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得”,那么也不能说“补特伽罗不依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗不依赖真实义、最胜义获得’,不能说‘为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得。’”此是你的错误。)

 

此段是正方在提出反立论基础上针对所立宗的反辩因,立宗的次序和辩因的方式与上节4段一致,与3、4两段一样,以上8、9两段也构成了一个完整的归谬论证式。

 

10. 正方提出结论

 

(立宗)Na hevaṃ niggahetabbe. (像这样,不应堕负。)

 

(正辩因)Tena hi yaṃ niggaṇhāsi – ‘‘Hañci puggalo nupalabbhati saccikaṭṭhaparamatthena, tena vata re vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’ti. Yaṃ tattha vadesi – ‘vattabbe kho – puggalo nupalabbhati saccikaṭṭhaparamatthena, no ca vattabbe – yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti micchā.(你根据“如果补特伽罗不依赖真实义、最胜义获得,那么由此能说‘为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得’,在此你却说‘能说“补特伽罗不依赖真实义、最胜义获得”,不能说“为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得”’”说折服我,此是错误。)

 

(反辩因)No ce pana vattabbe – ‘‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti, no ca vata re vattabbe – ‘‘puggalo nupalabbhati saccikaṭṭhaparamatthenā’’ti. Yaṃ tattha vadesi – ‘‘vattabbe kho – ‘puggalo nupalabbhati saccikaṭṭhaparamatthena,’ no ca vattabbe – ‘yo saccikaṭṭho paramattho, tato so puggalo nupalabbhati saccikaṭṭhaparamatthenā’’’ti idaṃ te micchā.(进而,如果不能说“为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得”,那么由此也不能说“补特伽罗不依赖真实义、最胜义获得。”在此你却说“能说‘补特伽罗不依赖真实义、最胜义获得’,不能说‘为真实义、最胜义的补特伽罗,其不依赖真实义、最胜义获得。’”此是你的错误。)

 

(结论)Tena hi ye kate niggahe se niggahe dukkaṭe. Sukate paṭikamme. Sukatā paṭipādanāti.(由此建立的折服,其是恶折服。反立论是善建立。解说是善建立。)

 

此段是正方基于前面一系列论述所给出的结论。具体步骤与上节5段相同,只是把正方获胜作为最终的结论。

 

总括以上1-10段的叙述,其中1-5段展现的是基于正方立论随后由反方反驳而展开的顺逆论法,6-10段展现的是基于反方立论随后由正方反驳而展开的逆顺论法,二者合在一起构成一个相互问答的闭合结构,即由正方立论开始,最终以立论方获胜为终结。

 

 

第三、应用实例

 

以上1-10所展示的是《论事》说理方式的基本模型(论母),接下去的11-238大体都是基于此模型所展开的具体应用,内容涉及佛教教理或语词表现的诸多方面,以下将抽取其中一些代表性应用实例加以考察。

 

实例1. 宗谓词扩展

 

11.(立宗)①Puggalo upalabbhati saccikaṭṭhaparamatthenāti?(是否能说补特伽罗依赖真实义、最胜义获得?)②Āmantā.(是的。)③Sabbattha Puggalo upalabbhati saccikaṭṭhaparamatthenāti?(是否能说补特伽罗遍一切处依赖真实义、最胜义获得?)Na hevaṃ vattabbe.(不能这样说。)Ājānāhi niggahaṃ.(你应承认堕负。)

 

……辩因略……

 

如以上11段所示,此段在立宗③的开头加上了一个表示地点的“Sabbattha”(遍一切处),就逻辑意义而言,可视为对谓词的进一步扩展,而接下去的12-13都是在整体结构不变的情况下依次将“Sabbattha”置换为“Sabbadā”(遍一切时)“Sabbesu”(于一切中),14-16是针对11-13的反论,换言之,11-16构成了一个闭合的顺逆说理论式。

 

实例2. 宗主词扩展

 

17.(立宗)①Puggalo upalabbhati saccikaṭṭhaparamatthena, rūpañca upalabbhati saccikaṭṭhaparamatthenāti? (是否能说补特伽罗依赖真实义、最胜义获得,色亦依赖真实义、最胜义获得?)②Āmantā.(是的。)③Aññaṃ rūpaṃ añño puggaloti?(能否说色与补特伽罗别异?)④Na hevaṃ vattabbe.(不能这样说。)⑤Ājānāhi niggahaṃ.(你应承认堕负。)

 

……辩因略……

 

如以上17段所示,①的部分增加了“rūpañca”(rūpaṃ ca,色也),与前面的“puggalo”(补特伽罗)构成并列,即对主词做了进一步的扩展,③是针对处于并列关系的二者即“rūpaṃ”和“puggalo”是否为别异即不同的提问。就因明而言,属于同异问难法,即无论回答相同,或不同,都会让答者陷入堕负。18-21各段的句式相同,只是依次将“rūpaṃ”置换为“vedanā”(受)、“saññā”(想)、“saṅkhārā”(行)、“viññāṇaṃ”(识)以及“cakkhāyatanaṃ”(眼处)、“Cakkhudhātu”(眼界)、“Cakkhundriyaṃ”(眼根),即分别与前面的“puggalo”构成并列关系。进而,从25段开始,又通过依次以“rūpaṃ”乃至“Cakkhundriyaṃ”等置换前面的“puggalo”,由此辗转推演至45段。

 

实例3. 援引经证

 

22.(立宗)①Puggalo nupalabbhati saccikaṭṭhaparamatthenāti?(是否能说补特伽罗不依赖真实义、最胜义获得?)②Āmantā.(是的。)③Vuttaṃ bhagavatā – ‘‘atthi puggalo attahitāya paṭipanno,’’ rūpañca upalabbhati saccikaṭṭhaparamatthenāti?(因为世尊说“有为了成就自己的补特伽罗”,所以是否能说色亦依赖真实义、最胜义获得?)④Āmantā.(是的。)⑤Aññaṃ rūpaṃ añño puggaloti?(是否能说色与补特伽罗不同?)⑥Na hevaṃ vattabbe.(不能这样说。)⑦Ājānāhi paṭikammaṃ. (你应承认反论。)

 

……辩因略……

 

如以上22段所示,从③开始增加了一段引用世尊说即经证的部分。根据觉音(buddhaghoṣa)的注释,此句应是来自反方论师的提问,旨在通过“世尊说”与当前所说之间的矛盾来归谬正方立论。经检索《论事•补特伽罗论》全部文本,发现有63处用到“Vuttaṃ bhagavatā”(世尊说),涉及包括最后一段在内的27个段落,可见其在本章中的重要性。

 

实例4.反问法

 

74. ①Na vattabbaṃ – ‘‘puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ loka’’nti?(难道不能说“补特伽罗从此世界到彼世界,从彼世界到此世界流转?”)

 

②Āmantā.(是的。)③Nanu vuttaṃ bhagavatā –‘‘Sa sattakkhattuparamaṃ, sandhāvitvāna puggalo; Dukkhassantakaro hoti, sabbasaṃyojanakkhayā’’ti attheva suttantoti?(难道世尊没有说“极七返生的彼补特伽罗,由于一切结的灭除,成为苦灭尽者”,没有这样的经文?)④Āmantā.(有的。)⑤Tena hi puggalo sandhāvati asmā lokā paraṃ lokaṃ, parasmā lokā imaṃ lokanti.(那么能说补特伽罗从此世界到彼世界,从彼世界到此世界流转。)

 

如上所示,此段立论是以反向提问形式展开的,采取的是“Na~~,Nanu”(难道不~~,难道不)句式,即连续两次反问,而后一反问用的是反方的经证即权威之说,由此令反方陷入堕负。与前面稍显不同的是,⑤不是以“你应承认堕负”或“你应承认反论”的形式,而是直接复述①的内容,由此确认立宗的恰当性。经检索《论事•补特伽罗论》全文,发现其中有将近50处用到“Na~~,Nanu”句式,由此可见这一说理方式在《论事》中占有举足轻重的位置。

 

 

结语

 

以上通过《论事•补特伽罗论》全文考察了其中所出现的各种论法,现就其特征总结如下:

 

1. 《论事•补特伽罗论》全部内容由238个分段组成,每个分段都包含一个相对完整的一问一答式的对话,分段与分段之间具有一定的逻辑关联性,且若干分段之间构成一个构成一个闭合式的结构,进而以层层递进方式展开,直到最后。就因明逻辑的归类而言,采取的应是论议法,即论法(kathāmagga或vādamagga)。

 

2. 在全篇238个分段中,1-5采取的是由正方先提出立论,之后再由反方提出反立论,最后由反方获胜结束论议的顺逆论法。6-10则相反,即采取的是先由反方提出反立论,之后再由正方提出正立论,最后由正方获胜结束论议的逆顺论法。若把1-5和6-10二者合并起来一起看的话,便是一个完整闭合的逻辑论式,由此构成本论的论母(mātikā),即后续的228段都是在此基础上的具体应用。

 

3. 进而,在全篇238个分段中,每个分段一般都包含(一)立宗、(二)正辩因和(三)反辩因三个部分,其中(一)立宗又包含①提出第一个命题;②对方确认;③提出第二个命题;④对方确认;⑤宣布对方堕负或反论成立,即五个步骤。

 

4. 就应用部分的228个分段而言,其主要包括宗谓词扩展、宗主词扩展、援引经证、反问法等几个类型,内容涉及佛教义理的五蕴、五根、十二处、十八界等诸多方面的内容,由此可见,《论事》所展示的不仅仅是当时佛教与其他教派或佛教内部不同派别之间实际论辩场景,也包含着自我模拟式的逻辑推演,就这一点而言,或许也可被视为一部用于训练逻辑思维和论辩技巧的教科书。(文图/贝叶谷)

 

 

参考文献

 

[1]Arnold C. TAYLOR, B.A:Kathāvatthu,VOLS.ⅠⅡ,The Pali Text Society(PTS),XFORD,1999.
[2] Pāḷi Piṭaka Abhidhammapiṭake Kathāvatthupāḷi Puggalakathā(缅甸第六次结集版巴利三藏•论藏•论事•补特伽罗论第一)[EB/OL],Vipassana Research Institute,https://tipitaka.org。
[3] 佐藤密雄译:《论事》,载《南传大藏经》第57、58卷,大藏出版社,1939年9月版。
[4] 佐藤密雄著:《新訂増補論事附覚音註》,山喜房佛书林,1991年3月版。
[5] 释阿难《巴利<论事>中的“阿罗汉观”研究》,复旦大学学位博士论文,2014。

[6] SHIMIZU TOSHIFUMI(清水俊史):The Doctrinal Canonization of the Kathāvatthu,Journal of Indian and Buddhist Studies Vol. 63,No. 3,March 2015,p149-155.
[7] 林隆嗣:《『論事』の正典化―上座部大寺派における「声聞所説」と「仏所説」―》,《印度学佛教学研究》第67卷1号,平成30年(2018)12月。
[8] Karam Tej Sarao: Kathāvatthu, Encyclopedia of Indian Religions View project.17 December 2017.
[9] 慧音、慧观编著:《巴汉辞典》,宗教文化出版社,2021年11月版。
[10] 中納言検索コーパスアプリケーション,日本語歴史コーパス CHJ [EB/OL] National Institute for Japanese Language and Linguistics,2022.10,https://chunagon.ninjal.ac.jp.

 

An Analysis of the Points of Controversy in Kathāvatthu
— A Case Study of Puggalakathā

 

Huiguan

 

Abstract

 

Kathāvatthu, literally “Points of Controversy”, is one of the seven books of the Theravada Abhidhamma Pitaka. As suggested by its name, it primarily documents various points of controversy in debates. It consists of 23 vaggas, which are further divided into 173 chapters and 238 sections. Puggalakathā is found in the first chapter of the first vagga, in which mātikā, a debate model frequently mentioned in other chapters is introduced. In view of this, Puggalakathā is of great significance to the studies of logic. This paper has had a close reading of Puggalakathā, especially the two debating methods of anulomapaccanīkaṃand paccanīkānulomaṃ and their application in examples. It is found that these two debating methods combined indicate a complete debating structure. Also, each of these debating methods includes a thesis as well as arguments of both affirmation and negation, which form a complete prasaṅga argument.

 

Keywords:Kathāvatthu; Puggalakathā; debating method, anulomapaccanīkaṃ; paccanīkānulomaṃ

 
 
 
 

(责任编辑:admin)

顶一下
(0)
0%
踩一下
(0)
0%